भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Monday, January 6, 2014

११८२. सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत् |

यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम || नारदमुनी

अर्थ = खरं [बोलणं] कल्याणकारक असत. खऱ्यापेक्षा हिताचे [कल्याणकारक] बोलावे. माझ्या मते जे सर्व प्राणिमात्राना कल्याणकारक असेल तेच खरं.

No comments: