भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Monday, November 15, 2010

२८१. चिन्ता चिता समानाऽस्ति बिन्दुमात्रविशेषतः |

सजीवं दहते चिन्ता निर्जीवं दहते चिता ||

अर्थ

चिन्ता आणि चिता सारखी आहे फरक फक्त अनुस्वाराचा. चिन्ता [काळजी] जिवंत माणसाला जाळते तर चिता जीव निघून गेल्यावर [मृताला] जाळते

No comments: