भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Monday, July 7, 2014

१३१३. नवे वयसि यः शान्तः स शान्त इति मे मतिः |

धातुषु क्षीयमाणेषु शान्तिः कस्य न जायते ||

अर्थ

तरुणपणी जो शान्त स्वभावाचा असतो तो खरा शान्त असे मला वाटते. ताकदीचा ऱ्हास व्हायला लागल्यावर [नाईलाजाने] कोण शान्त बसत नाही?

No comments: