भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Monday, May 3, 2010

१२३. यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः ।

१२३. यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥

अर्थ

ज्याच्याकडे पैसे आहेत तोच माणूस घरंदाज, तोच बुद्धिमान, तोच गुण जाणणारा आणि शिकलेला. तोच (चांगला) वक्ता आणि तोच देखणा. (खरे आहे) सगळे गुण सोन्याच्या (संपत्तीच्या) आश्रयाला असतात.

No comments: