भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Wednesday, March 31, 2010

१६. पृथीव्याम् त्रीणि रत्नानि जलमन्नं सुभाषितम् ।

१६. पृथीव्याम् त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥

अर्थ

ह्या पृथ्वीवर पाणी, अन्न आणि सुभाषिते ही ३ रत्ने आहेत. मुर्ख मात्र दगडांना रत्न म्हणून संबोधतात.

No comments: