भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Wednesday, December 7, 2011

५२४. निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मी: समाविशतु गच्छतु वा यथेष्टम् |

अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथ: प्रविचलन्ति पदं न धीरा: ||

नीतिशतक राजा भर्तृहरि

अर्थ = वानोत निन्दोत सुनीतिमंत चळो असो वा कमला गृहात | हो मृत्यू आजिची घडो युगांती सन्मार्ग सोडोनी भले न जाती || वामन पण्डित

No comments: