भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Tuesday, December 20, 2011

५३८. उपाध्यायान्दशाचार्य आचार्याणां शतं पिता |

सहस्रं तु पितृन् माता गौरवेणातिरिच्यते ||

अर्थ

उपाध्यायापेक्षा गुरु दहापटीने, गुरुपेक्षा पिता शंभरपटीने, तर पित्यापेक्षा हजारपटीने माता श्रेष्ठ आहे.

1 comment:

Anonymous said...

Don't show