भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Friday, July 29, 2011

४१५. विद्वानेव विजानाति विद्वज्जनपरिश्रमम् |

न हि वन्ध्या विजानाति गुर्वीं प्रसववेदनाम् ||

अर्थ

विद्वानांचे श्रम विद्वानांनाच कळतात. प्रसूतीच्या जीवघेण्या असह्य कळा वान्झोटीला कशा कळणार?

No comments: