भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Tuesday, August 3, 2010

२४४. कति वा पाण्डवा भद्र खट्वाखुरमितास्त्रयः |

एवमुक्त्वा जडः कश्चिद् दर्शयत्यङ्गुलिद्वयम् ||
 
मुकुन्दराय

अर्थ

सद्गृहस्था, पांडव किती [होते] [यावर] एका मूर्खाने खाटेच्या खुरांइतके तीन, असे म्हणून दोन बोटे दाखवली.

No comments: