भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Saturday, May 15, 2010

१४३. गोभिः क्रीडितवान् कृष्णो इति गोसमबुद्धिभिः ।

१४३. गोभिः क्रीडितवान् कृष्णो इति गोसमबुद्धिभिः |
क्रीडत्यद्यापि सा लक्ष्मीरहो देवी पतिव्रता ||

अर्थ

कृष्णाने गाईंबरोबर क्रीडा केली. [गाई रानात नेऊन सांभाळल्या तर] लक्ष्मी एव्हढी पतिव्रता देवी आहे की ती अजूनही गोजाती [बैला] प्रमाणे बुद्धी [मंद] असणार्‍यांकडेच राहते. [खेळते]

No comments: