भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Thursday, May 27, 2010

१६६. लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम् |

१६६. लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम् |
शेषे धराभरक्रान्ते शेते नारायणः सुखम् ||

अर्थ

श्रीमंत लोकांना सहसा दुसऱ्याचं दुःख समजत नाहीत. [जसं] पृथ्वीच्या ओझ्याने थकलेल्या शेषावर नारायण खुशाल झोपून राहतो.

No comments: