भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Monday, June 21, 2010

२०३. परिचरितव्याः सन्तो यद्यपि कथयन्ति नो सदुपदेशम् |

२०३. परिचरितव्याः सन्तो यद्यपि कथयन्ति नो सदुपदेशम् |
यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ||

अर्थ

जरी सज्जनांनी आपल्याला उपदेश केला नाही तरी त्यांची सेवा करावी. कारण ते सहजच ज्या गप्पा मारतात ते सुद्धा शास्त्रीय वचनच असत.

No comments: