भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Sunday, June 13, 2010

१८९. कॉऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।

१८९. कॉऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशस्तु विदुषां कः परः प्रियवादिनाम् ॥

अर्थ

खूप शिकलेल्यांना परदेशात [ राहणं फार कठीण जात ] नाही. गोड बोलणाऱ्याना कोणी परका वाटत नाही.

No comments: