भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Friday, April 30, 2010

११७. सर्वेऽत्र सुखिनः सन्तु सर्वे सन्तु निरामयाः |

११७. सर्वेऽत्र सुखिनः सन्तु सर्वे सन्तु निरामयाः |
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमाप्नुयात् ||

अर्थ

ह्या [जगामध्ये] सर्वजण सुखी राहोत. सर्वजण निरोगी असोत. सर्वांचे खूप कल्याण होवो. कोणालाही दुःख भोगायला लागू नये.

No comments: