भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Friday, June 28, 2013

१०५०. मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् |

यत्कृपा तमहं वन्दे परमानन्दमाधवम् ||

अर्थ
 
ज्याच्या कृपेने मुक्याला बोलता येऊ लागत; पांगळा पर्वत चढतो, त्या अत्युच्च आनंदस्वरूप अशा रमापति विष्णूला मी प्रणाम करतो.

No comments: