भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Friday, April 9, 2010

५३. यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।

५३. यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥

अर्थ
ज्याला स्वत: ची बुद्धी नाही त्याला शास्त्र काय बरे [मदत] करणार. जसे आंधळ्याला आरशाचा काय बरे उपयोग ?

No comments: