भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Wednesday, April 14, 2010

६८. नारिकेलसमाकाराः दृश्यन्तेऽपि हि सज्जनाः ।

६८. नारिकेलसमाकाराः दृश्यन्तेऽपि हि सज्जनाः ।
अन्ये च बदरीकाकारा बहिरेव मनोहराः ॥

अर्थ

सज्जन माणसे नारळासारखी असतात (बाहेरुन कठीण पण आतुन मृदु). पण दुसरे (दुर्जन) मात्र, बोरासारखे फक्त बाहेरुन सुंदर असतात. (आणि आतुन मात्र किडके)

No comments: