भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Friday, April 16, 2010

७५. वनेऽपि सिंहाः मृगमांसभक्षा बुभुक्षिता नैव तृणं चरन्ति ।

७५. वनेऽपि सिंहाः मृगमांसभक्षा बुभुक्षिता नैव तृणं चरन्ति ।
एवं कुलीनाः व्यसनाभिभूता न नीतिमार्गं परिलंघयन्ति ॥

अर्थ

अरण्यात प्राण्यांचे मांस खाणारे सिंह, भुकेले असले तरी गवत खात नाहीत. त्याप्रमाणे, घरंदाज (सज्जन) कितीही संकटात असले तरी योग्य (न्याय्य) मार्ग सोडत नाही.

No comments: