भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Wednesday, April 28, 2010

१०६. येन धौता गिरः पुंसां विमलैः शब्दवारिभिः |

१०६. येन धौता गिरः पुंसां विमलैः शब्दवारिभिः |
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ||

अर्थ

माणसांची वाणी विपुल अशा [बिनचूक] शब्द रूपी स्वच्छ उदकाने शुद्ध केली अज्ञानाचा अंधार नाहीसा केला त्या [ थोर महर्षी] पाणिनींना नमस्कार असो

No comments: