भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Monday, April 12, 2010

५९. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।

५९. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखं मृगाः ॥

अर्थ

काम केल्यामुळेच कार्य पूर्ण होते फक्त स्वप्न बघून नाही. (जसे) झोपलेल्या सिंहाच्या तोंडात हरिण स्वतःहून जात नाही.

No comments: