भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Friday, April 9, 2010

५४. सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् ।

५४. सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयात् एषः धर्मो सनातनः ॥

अर्थ
खरे बोलावे, गोड बोलावे. खरे पण कटू बोलू नये. गोड परंतु खोटे बोलू नये असा फार पूर्वीपासून चालत आलेला धर्म आहे.

No comments: