भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Tuesday, April 20, 2010

८५. उदारस्य तृणं वित्तम् शूरस्य मरणं तृणम् |

८५. उदारस्य तृणं वित्तम् शूरस्य मरणं तृणम् ।
विरक्तस्य तृणं भार्या निस्प्रृहस्य तृणं जगत् ।।

अर्थ

उदार माणसाला पैसे क्षुल्लक, वीरासाठी मरण क्षुल्लक, विरक्तासाठी बायको क्षुल्लक तर कशाची इच्छा नसलेल्यासाठी हे जग क्षुल्लक.

No comments: