भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Thursday, April 15, 2010

७३. आकाशात् पतितं तोयं यथा गच्छति सागरम् |

७३. आकाशात् पतितं तोयं यथा गच्छति सागरम् |
सर्वदेवनमस्कार: केशवं प्रति गच्छति ||

अर्थ

ज्याप्रमाणे आकाशातून पडलेले पाणी [शेवटी ] समुद्राला मिळते, त्याप्रमाणे [कुठल्याही] देवाला केलेला नमस्कार विष्णूलाच पोचतो.

No comments: