भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Tuesday, April 6, 2010

३२. गुणाः कुर्वन्ति दूतत्वम् दूरेऽपि वसतां सताम् ।

३२. गुणाः कुर्वन्ति दूतत्वम् दूरेऽपि वसतां सताम् ।
केतकीगंधमाघ्रातुम् स्वयमायान्ति षट्पदाः ॥

अर्थ

ज्याप्रमाणे केवड्याच्या वासामुळे भुंगे त्याच्याकडे आकर्षित होतात, त्याप्रमाणे चांगल्या माणसांचे गुण त्यांची थोरवी दुरवर पसरवतात.

No comments: