भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Monday, November 5, 2012

८३४. अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु |

शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् ||

अर्थ

सर्वं पक्षी स्वैरपणे  आकाशात विहार करत पण, अरेरे!  हे पोपटा; तुझ्या गोड गोड बोलण्याच फळ [परिणाम] पिंजऱ्यातली कैद! [शुकान्योक्ती - गुणी माणूस त्याच्या गुणा पायी अडकतो.]

No comments: