भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥

Sunday, November 24, 2013

११४८. स एव रसिको लोके श्रुत्वा काव्यं परैः कृतम् |

उत्पद्यते च युगपन्नयनेऽक्ष्णोश्च यस्य वाः ||

अर्थ

या जगात; दुसर्‍यानी केलेल काव्य ऐकून ज्याच्या डोळ्यातून पाणी येत [आणि मुखातून] "वा वा " असं उमटत तोच खरा रसिक.

No comments: